Podchaser Logo
Home
The 5-Minute Gita

Milind S. Pandit

The 5-Minute Gita

A daily Religion, Spirituality and Hinduism podcast
Good podcast? Give it some love!
The 5-Minute Gita

Milind S. Pandit

The 5-Minute Gita

Episodes
The 5-Minute Gita

Milind S. Pandit

The 5-Minute Gita

A daily Religion, Spirituality and Hinduism podcast
Good podcast? Give it some love!
Rate Podcast

Episodes of The 5-Minute Gita

Mark All
Search Episodes...
योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥Recitation, breakdown, reordering, translation, and commentary.
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥Recitation, breakdown, reordering, translation, and commentary.
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥Recitation, breakdown, reordering, translation, and commentary.
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥Recitation, breakdown, reordering, translation, and commentary.
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥Recitation, breakdown, reordering, translation, and commentary.
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥ Recitation, breakdown, reordering, translation, and commentary.
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥Recitation, breakdown, reordering, translation, and commentary.
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥Recitation, breakdown, reordering, translation, and commentary.
श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥Recitation, breakdown, reordering, translation, and commentary.
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥Recitation, breakdown, reordering, translation, and commentary.
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥Recitation, breakdown, reordering, translation, a
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥ Recitation, breakdown, reordering, translation, and commentary.
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥Recitation, breakdown, reordering, translation, and commentary.
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥Recitation, breakdown, reordering, translation, and commentary.
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥Recitation, breakdown, reordering, translation, and commentary.
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥ Recitation, breakdown, reordering, translation, and commentary.
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ Recitation, breakdown, reordering, translation, and commentary.
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥ Recitation, breakdown, reordering, translation, and commentary.
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥Recitation, breakdown, reordering, translation, and commentary.
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥Recitation, breakdown, reordering, translation, and commentary.
तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥Recitation, breakdown, reordering, translation, and commentary.
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥Recitation, breakdown, reordering, and translation.
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥Recitation, breakdown, reordering, translation, and commentary.
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥Recitation, breakdown, reordering, translation, and commentary.
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥ Recitation, breakdown, reordering, translation, and commentary.
Rate

Join Podchaser to...

  • Rate podcasts and episodes
  • Follow podcasts and creators
  • Create podcast and episode lists
  • & much more

Unlock more with Podchaser Pro

  • Audience Insights
  • Contact Information
  • Demographics
  • Charts
  • Sponsor History
  • and More!
Pro Features