Podchaser Logo
Home
SBUSA20 - 20th Year Celebration Talks in Sanskrit

Samskrita Bharati

SBUSA20 - 20th Year Celebration Talks in Sanskrit

A weekly Education and Language Courses podcast
Good podcast? Give it some love!
SBUSA20 - 20th Year Celebration Talks in Sanskrit

Samskrita Bharati

SBUSA20 - 20th Year Celebration Talks in Sanskrit

Episodes
SBUSA20 - 20th Year Celebration Talks in Sanskrit

Samskrita Bharati

SBUSA20 - 20th Year Celebration Talks in Sanskrit

A weekly Education and Language Courses podcast
Good podcast? Give it some love!
Rate Podcast

Episodes of SBUSA20

Mark All
Search Episodes...
वक्ता - डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) ।विषयः - संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च ।
वक्ता - डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) ।विषयः - संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च ।
वक्ता - प्रो. अरविन्दशर्मा ।विषयः - नूतना स्मृतिः ।
वक्ता - प्रो. अरविन्दशर्मा ।विषयः - नूतना स्मृतिः ।
वक्ता -- पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः ।विषयः -- गीतायाः सारोऽस्ति कुरु स्वकर्मेति।
वक्ता -- पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः ।विषयः -- गीतायाः सारोऽस्ति कुरु स्वकर्मेति।
वक्ता -- श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) ।विषयः -- संस्कृतभारती-कार्यपद्धतिः ।
वक्ता -- श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) ।विषयः -- संस्कृतभारती-कार्यपद्धतिः ।
विषयः - लीलावती, तत्र च भास्कराचार्यः ।वक्ता - प्रो. रामसुब्रह्मण्यः ।
विषयः - लीलावती, तत्र च भास्कराचार्यः ।वक्ता - प्रो. रामसुब्रह्मण्यः ।
वक्ता -- अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) ।विषयः -- नागानन्दे परोपकारपरायणः जीमूतवाहनः ।
वक्ता -- अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) ।विषयः -- नागानन्दे परोपकारपरायणः जीमूतवाहनः ।
विषयः - संस्कृतं - गृहे, समाजे च ।वक्ता - डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।
विषयः - संस्कृतं - गृहे, समाजे च ।वक्ता - डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।
विषयः - संस्कृतिः संस्कृताश्रया ।वक्ता - श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।
विषयः - संस्कृतिः संस्कृताश्रया ।वक्ता - श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।
विषयः - वेदाः वेदेषु उपनिषदः च।वक्ता - Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]
विषयः - वेदाः वेदेषु उपनिषदः च।वक्ता - Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]
विषयः - उपनिषत्सारः ।वक्ता - श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।
विषयः - उपनिषत्सारः ।वक्ता - श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।
विषयः - आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् ।वक्ता - श्रीमती शारदा वरदराजन् ।
विषयः - आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् ।वक्ता - श्रीमती शारदा वरदराजन् ।
विषयः - वेदे संस्कृतं विज्ञानं च।वक्ता - प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद्यालयः वाराणसी, संस्कृतभारती-काशी-प्रान्तस्य अध्यक्षः च)।
विषयः - वेदे संस्कृतं विज्ञानं च।वक्ता - प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद्यालयः वाराणसी, संस्कृतभारती-काशी-प्रान्तस्य अध्यक्षः च)।
विषयः - सङ्घे शक्तिः कलौ युगे।वक्ता - डा. सञ्जीवकुमारः (संस्कृतभारती क्षेत्रसङ्घटनमन्त्री, पूर्वोत्तरप्रदेशः)।
Rate

Join Podchaser to...

  • Rate podcasts and episodes
  • Follow podcasts and creators
  • Create podcast and episode lists
  • & much more

Unlock more with Podchaser Pro

  • Audience Insights
  • Contact Information
  • Demographics
  • Charts
  • Sponsor History
  • and More!
Pro Features